A 397-5 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 397/5
Title: Raghuvaṃśa
Dimensions: 29.5 x 11.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3757
Remarks: 1-6, w Śobhā(Śobhanā?)ṭīkā b Vaidya Garbhacandra; A 1364/7


Reel No. A 397-5 Inventory No. 43913

Title Raghuvaṃśaṭīkā

Remarks 1-6, with Śobhanāṭīkā by Vaidya Garbhacandra; A 1364/7

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State Incomplete

Size 29.5 x 11.5 cm

Folios 29

Lines per Folio 6–7

Foliation figures in the both upper-right and lower left-hand margins of verso ; Marginal Title: raghuvaṃśaṭīkā and rāma is in the left top and lower right-hand margins of verso

Place of Deposit NAK

Accession No. 1\428

Manuscript Features

Stamp Nepal national library

in the exp.1Raghuvaṃśaṭīkā śobhanākhyā vaidyaśrīgarbhacandraracitā sarggāḥ 1-6 prācīnatāḍapatroddṛtāḥ

Beginning

oṃ namaḥ śivāya || ||

vāgarthāvityādi | vākcārthaśca vāgarthau | ajādyantam (!) iti arthaśabdasyaiva pūrvanipāte prāpte dharmādiṣūbhayam iti vacanād ubhayaṃ bhavati |

sampṛktau saṃyuktau |

pitarau mātāpitarau | pārvatīparameśvarau | umāmaheśvarau | athavā saṃpṛktau | ekībhāvena smavetau | ardhanārīśvarāvityarthaḥ | anya āha pitarau vande pārvatīparo maheśvaraḥ | (fol. 1v1–3)

End

pramudeti puṣpitāvṛttaṃ | parapakṣo jāmātṛvatvaṃ | ekatra vinālambana puṃklīvayor vitānaṃ syād ulloce vistṛte kratau | vācyaliṅgaṃ mataṃ tucchaṃmaṃdayor api sundaram iti rudradāsaḥ || || (fol. 29v4–5)

Colophon

iti raghuvamśaṭīkāyāṃ śobhanābhidhānāyāṃ ṣaṣṭhaḥ sargaḥ samāptaḥ || || (fol. 29v5–6

Microfilm Details

Reel No. A 397/5

Date of Filming 17-7-(19)72

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 21-10-2003

Bibliography